Declension table of ?medhājanana

Deva

NeuterSingularDualPlural
Nominativemedhājananam medhājanane medhājananāni
Vocativemedhājanana medhājanane medhājananāni
Accusativemedhājananam medhājanane medhājananāni
Instrumentalmedhājananena medhājananābhyām medhājananaiḥ
Dativemedhājananāya medhājananābhyām medhājananebhyaḥ
Ablativemedhājananāt medhājananābhyām medhājananebhyaḥ
Genitivemedhājananasya medhājananayoḥ medhājananānām
Locativemedhājanane medhājananayoḥ medhājananeṣu

Compound medhājanana -

Adverb -medhājananam -medhājananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria