Declension table of medha

Deva

NeuterSingularDualPlural
Nominativemedham medhe medhāni
Vocativemedha medhe medhāni
Accusativemedham medhe medhāni
Instrumentalmedhena medhābhyām medhaiḥ
Dativemedhāya medhābhyām medhebhyaḥ
Ablativemedhāt medhābhyām medhebhyaḥ
Genitivemedhasya medhayoḥ medhānām
Locativemedhe medhayoḥ medheṣu

Compound medha -

Adverb -medham -medhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria