Declension table of medha

Deva

MasculineSingularDualPlural
Nominativemedhaḥ medhau medhāḥ
Vocativemedha medhau medhāḥ
Accusativemedham medhau medhān
Instrumentalmedhena medhābhyām medhaiḥ medhebhiḥ
Dativemedhāya medhābhyām medhebhyaḥ
Ablativemedhāt medhābhyām medhebhyaḥ
Genitivemedhasya medhayoḥ medhānām
Locativemedhe medhayoḥ medheṣu

Compound medha -

Adverb -medham -medhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria