Declension table of ?medasvatā

Deva

FeminineSingularDualPlural
Nominativemedasvatā medasvate medasvatāḥ
Vocativemedasvate medasvate medasvatāḥ
Accusativemedasvatām medasvate medasvatāḥ
Instrumentalmedasvatayā medasvatābhyām medasvatābhiḥ
Dativemedasvatāyai medasvatābhyām medasvatābhyaḥ
Ablativemedasvatāyāḥ medasvatābhyām medasvatābhyaḥ
Genitivemedasvatāyāḥ medasvatayoḥ medasvatānām
Locativemedasvatāyām medasvatayoḥ medasvatāsu

Adverb -medasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria