Declension table of ?medasvat

Deva

NeuterSingularDualPlural
Nominativemedasvat medasvantī medasvatī medasvanti
Vocativemedasvat medasvantī medasvatī medasvanti
Accusativemedasvat medasvantī medasvatī medasvanti
Instrumentalmedasvatā medasvadbhyām medasvadbhiḥ
Dativemedasvate medasvadbhyām medasvadbhyaḥ
Ablativemedasvataḥ medasvadbhyām medasvadbhyaḥ
Genitivemedasvataḥ medasvatoḥ medasvatām
Locativemedasvati medasvatoḥ medasvatsu

Adverb -medasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria