Declension table of ?medasvat

Deva

MasculineSingularDualPlural
Nominativemedasvān medasvantau medasvantaḥ
Vocativemedasvan medasvantau medasvantaḥ
Accusativemedasvantam medasvantau medasvataḥ
Instrumentalmedasvatā medasvadbhyām medasvadbhiḥ
Dativemedasvate medasvadbhyām medasvadbhyaḥ
Ablativemedasvataḥ medasvadbhyām medasvadbhyaḥ
Genitivemedasvataḥ medasvatoḥ medasvatām
Locativemedasvati medasvatoḥ medasvatsu

Compound medasvat -

Adverb -medasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria