Declension table of ?medaspiṇḍa

Deva

MasculineSingularDualPlural
Nominativemedaspiṇḍaḥ medaspiṇḍau medaspiṇḍāḥ
Vocativemedaspiṇḍa medaspiṇḍau medaspiṇḍāḥ
Accusativemedaspiṇḍam medaspiṇḍau medaspiṇḍān
Instrumentalmedaspiṇḍena medaspiṇḍābhyām medaspiṇḍaiḥ medaspiṇḍebhiḥ
Dativemedaspiṇḍāya medaspiṇḍābhyām medaspiṇḍebhyaḥ
Ablativemedaspiṇḍāt medaspiṇḍābhyām medaspiṇḍebhyaḥ
Genitivemedaspiṇḍasya medaspiṇḍayoḥ medaspiṇḍānām
Locativemedaspiṇḍe medaspiṇḍayoḥ medaspiṇḍeṣu

Compound medaspiṇḍa -

Adverb -medaspiṇḍam -medaspiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria