Declension table of ?medaskṛt

Deva

NeuterSingularDualPlural
Nominativemedaskṛt medaskṛtī medaskṛnti
Vocativemedaskṛt medaskṛtī medaskṛnti
Accusativemedaskṛt medaskṛtī medaskṛnti
Instrumentalmedaskṛtā medaskṛdbhyām medaskṛdbhiḥ
Dativemedaskṛte medaskṛdbhyām medaskṛdbhyaḥ
Ablativemedaskṛtaḥ medaskṛdbhyām medaskṛdbhyaḥ
Genitivemedaskṛtaḥ medaskṛtoḥ medaskṛtām
Locativemedaskṛti medaskṛtoḥ medaskṛtsu

Compound medaskṛt -

Adverb -medaskṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria