Declension table of ?medapāṭha

Deva

MasculineSingularDualPlural
Nominativemedapāṭhaḥ medapāṭhau medapāṭhāḥ
Vocativemedapāṭha medapāṭhau medapāṭhāḥ
Accusativemedapāṭham medapāṭhau medapāṭhān
Instrumentalmedapāṭhena medapāṭhābhyām medapāṭhaiḥ medapāṭhebhiḥ
Dativemedapāṭhāya medapāṭhābhyām medapāṭhebhyaḥ
Ablativemedapāṭhāt medapāṭhābhyām medapāṭhebhyaḥ
Genitivemedapāṭhasya medapāṭhayoḥ medapāṭhānām
Locativemedapāṭhe medapāṭhayoḥ medapāṭheṣu

Compound medapāṭha -

Adverb -medapāṭham -medapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria