Declension table of ?medabhilla

Deva

MasculineSingularDualPlural
Nominativemedabhillaḥ medabhillau medabhillāḥ
Vocativemedabhilla medabhillau medabhillāḥ
Accusativemedabhillam medabhillau medabhillān
Instrumentalmedabhillena medabhillābhyām medabhillaiḥ medabhillebhiḥ
Dativemedabhillāya medabhillābhyām medabhillebhyaḥ
Ablativemedabhillāt medabhillābhyām medabhillebhyaḥ
Genitivemedabhillasya medabhillayoḥ medabhillānām
Locativemedabhille medabhillayoḥ medabhilleṣu

Compound medabhilla -

Adverb -medabhillam -medabhillāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria