Declension table of ?medaḥsāra

Deva

NeuterSingularDualPlural
Nominativemedaḥsāram medaḥsāre medaḥsārāṇi
Vocativemedaḥsāra medaḥsāre medaḥsārāṇi
Accusativemedaḥsāram medaḥsāre medaḥsārāṇi
Instrumentalmedaḥsāreṇa medaḥsārābhyām medaḥsāraiḥ
Dativemedaḥsārāya medaḥsārābhyām medaḥsārebhyaḥ
Ablativemedaḥsārāt medaḥsārābhyām medaḥsārebhyaḥ
Genitivemedaḥsārasya medaḥsārayoḥ medaḥsārāṇām
Locativemedaḥsāre medaḥsārayoḥ medaḥsāreṣu

Compound medaḥsāra -

Adverb -medaḥsāram -medaḥsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria