Declension table of ?medaḥpuccha

Deva

MasculineSingularDualPlural
Nominativemedaḥpucchaḥ medaḥpucchau medaḥpucchāḥ
Vocativemedaḥpuccha medaḥpucchau medaḥpucchāḥ
Accusativemedaḥpuccham medaḥpucchau medaḥpucchān
Instrumentalmedaḥpucchena medaḥpucchābhyām medaḥpucchaiḥ medaḥpucchebhiḥ
Dativemedaḥpucchāya medaḥpucchābhyām medaḥpucchebhyaḥ
Ablativemedaḥpucchāt medaḥpucchābhyām medaḥpucchebhyaḥ
Genitivemedaḥpucchasya medaḥpucchayoḥ medaḥpucchānām
Locativemedaḥpucche medaḥpucchayoḥ medaḥpuccheṣu

Compound medaḥpuccha -

Adverb -medaḥpuccham -medaḥpucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria