Declension table of ?mecakābhidhā

Deva

FeminineSingularDualPlural
Nominativemecakābhidhā mecakābhidhe mecakābhidhāḥ
Vocativemecakābhidhe mecakābhidhe mecakābhidhāḥ
Accusativemecakābhidhām mecakābhidhe mecakābhidhāḥ
Instrumentalmecakābhidhayā mecakābhidhābhyām mecakābhidhābhiḥ
Dativemecakābhidhāyai mecakābhidhābhyām mecakābhidhābhyaḥ
Ablativemecakābhidhāyāḥ mecakābhidhābhyām mecakābhidhābhyaḥ
Genitivemecakābhidhāyāḥ mecakābhidhayoḥ mecakābhidhānām
Locativemecakābhidhāyām mecakābhidhayoḥ mecakābhidhāsu

Adverb -mecakābhidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria