Declension table of ?meṭhī

Deva

FeminineSingularDualPlural
Nominativemeṭhī meṭhyau meṭhyaḥ
Vocativemeṭhi meṭhyau meṭhyaḥ
Accusativemeṭhīm meṭhyau meṭhīḥ
Instrumentalmeṭhyā meṭhībhyām meṭhībhiḥ
Dativemeṭhyai meṭhībhyām meṭhībhyaḥ
Ablativemeṭhyāḥ meṭhībhyām meṭhībhyaḥ
Genitivemeṭhyāḥ meṭhyoḥ meṭhīnām
Locativemeṭhyām meṭhyoḥ meṭhīṣu

Compound meṭhi - meṭhī -

Adverb -meṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria