Declension table of ?meṭhi

Deva

FeminineSingularDualPlural
Nominativemeṭhiḥ meṭhī meṭhayaḥ
Vocativemeṭhe meṭhī meṭhayaḥ
Accusativemeṭhim meṭhī meṭhīḥ
Instrumentalmeṭhyā meṭhibhyām meṭhibhiḥ
Dativemeṭhyai meṭhaye meṭhibhyām meṭhibhyaḥ
Ablativemeṭhyāḥ meṭheḥ meṭhibhyām meṭhibhyaḥ
Genitivemeṭhyāḥ meṭheḥ meṭhyoḥ meṭhīnām
Locativemeṭhyām meṭhau meṭhyoḥ meṭhiṣu

Compound meṭhi -

Adverb -meṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria