Declension table of ?meṣka

Deva

MasculineSingularDualPlural
Nominativemeṣkaḥ meṣkau meṣkāḥ
Vocativemeṣka meṣkau meṣkāḥ
Accusativemeṣkam meṣkau meṣkān
Instrumentalmeṣkeṇa meṣkābhyām meṣkaiḥ meṣkebhiḥ
Dativemeṣkāya meṣkābhyām meṣkebhyaḥ
Ablativemeṣkāt meṣkābhyām meṣkebhyaḥ
Genitivemeṣkasya meṣkayoḥ meṣkāṇām
Locativemeṣke meṣkayoḥ meṣkeṣu

Compound meṣka -

Adverb -meṣkam -meṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria