Declension table of ?meṣikā

Deva

FeminineSingularDualPlural
Nominativemeṣikā meṣike meṣikāḥ
Vocativemeṣike meṣike meṣikāḥ
Accusativemeṣikām meṣike meṣikāḥ
Instrumentalmeṣikayā meṣikābhyām meṣikābhiḥ
Dativemeṣikāyai meṣikābhyām meṣikābhyaḥ
Ablativemeṣikāyāḥ meṣikābhyām meṣikābhyaḥ
Genitivemeṣikāyāḥ meṣikayoḥ meṣikāṇām
Locativemeṣikāyām meṣikayoḥ meṣikāsu

Adverb -meṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria