Declension table of meṣī

Deva

FeminineSingularDualPlural
Nominativemeṣī meṣyau meṣyaḥ
Vocativemeṣi meṣyau meṣyaḥ
Accusativemeṣīm meṣyau meṣīḥ
Instrumentalmeṣyā meṣībhyām meṣībhiḥ
Dativemeṣyai meṣībhyām meṣībhyaḥ
Ablativemeṣyāḥ meṣībhyām meṣībhyaḥ
Genitivemeṣyāḥ meṣyoḥ meṣīṇām
Locativemeṣyām meṣyoḥ meṣīṣu

Compound meṣi - meṣī -

Adverb -meṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria