Declension table of ?meṣayūtha

Deva

NeuterSingularDualPlural
Nominativemeṣayūtham meṣayūthe meṣayūthāni
Vocativemeṣayūtha meṣayūthe meṣayūthāni
Accusativemeṣayūtham meṣayūthe meṣayūthāni
Instrumentalmeṣayūthena meṣayūthābhyām meṣayūthaiḥ
Dativemeṣayūthāya meṣayūthābhyām meṣayūthebhyaḥ
Ablativemeṣayūthāt meṣayūthābhyām meṣayūthebhyaḥ
Genitivemeṣayūthasya meṣayūthayoḥ meṣayūthānām
Locativemeṣayūthe meṣayūthayoḥ meṣayūtheṣu

Compound meṣayūtha -

Adverb -meṣayūtham -meṣayūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria