Declension table of ?meṣaviṣaṇikā

Deva

FeminineSingularDualPlural
Nominativemeṣaviṣaṇikā meṣaviṣaṇike meṣaviṣaṇikāḥ
Vocativemeṣaviṣaṇike meṣaviṣaṇike meṣaviṣaṇikāḥ
Accusativemeṣaviṣaṇikām meṣaviṣaṇike meṣaviṣaṇikāḥ
Instrumentalmeṣaviṣaṇikayā meṣaviṣaṇikābhyām meṣaviṣaṇikābhiḥ
Dativemeṣaviṣaṇikāyai meṣaviṣaṇikābhyām meṣaviṣaṇikābhyaḥ
Ablativemeṣaviṣaṇikāyāḥ meṣaviṣaṇikābhyām meṣaviṣaṇikābhyaḥ
Genitivemeṣaviṣaṇikāyāḥ meṣaviṣaṇikayoḥ meṣaviṣaṇikānām
Locativemeṣaviṣaṇikāyām meṣaviṣaṇikayoḥ meṣaviṣaṇikāsu

Adverb -meṣaviṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria