Declension table of ?meṣavallī

Deva

FeminineSingularDualPlural
Nominativemeṣavallī meṣavallyau meṣavallyaḥ
Vocativemeṣavalli meṣavallyau meṣavallyaḥ
Accusativemeṣavallīm meṣavallyau meṣavallīḥ
Instrumentalmeṣavallyā meṣavallībhyām meṣavallībhiḥ
Dativemeṣavallyai meṣavallībhyām meṣavallībhyaḥ
Ablativemeṣavallyāḥ meṣavallībhyām meṣavallībhyaḥ
Genitivemeṣavallyāḥ meṣavallyoḥ meṣavallīnām
Locativemeṣavallyām meṣavallyoḥ meṣavallīṣu

Compound meṣavalli - meṣavallī -

Adverb -meṣavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria