Declension table of ?meṣavṛṣaṇa

Deva

NeuterSingularDualPlural
Nominativemeṣavṛṣaṇam meṣavṛṣaṇe meṣavṛṣaṇāni
Vocativemeṣavṛṣaṇa meṣavṛṣaṇe meṣavṛṣaṇāni
Accusativemeṣavṛṣaṇam meṣavṛṣaṇe meṣavṛṣaṇāni
Instrumentalmeṣavṛṣaṇena meṣavṛṣaṇābhyām meṣavṛṣaṇaiḥ
Dativemeṣavṛṣaṇāya meṣavṛṣaṇābhyām meṣavṛṣaṇebhyaḥ
Ablativemeṣavṛṣaṇāt meṣavṛṣaṇābhyām meṣavṛṣaṇebhyaḥ
Genitivemeṣavṛṣaṇasya meṣavṛṣaṇayoḥ meṣavṛṣaṇānām
Locativemeṣavṛṣaṇe meṣavṛṣaṇayoḥ meṣavṛṣaṇeṣu

Compound meṣavṛṣaṇa -

Adverb -meṣavṛṣaṇam -meṣavṛṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria