Declension table of ?meṣapuṣpā

Deva

FeminineSingularDualPlural
Nominativemeṣapuṣpā meṣapuṣpe meṣapuṣpāḥ
Vocativemeṣapuṣpe meṣapuṣpe meṣapuṣpāḥ
Accusativemeṣapuṣpām meṣapuṣpe meṣapuṣpāḥ
Instrumentalmeṣapuṣpayā meṣapuṣpābhyām meṣapuṣpābhiḥ
Dativemeṣapuṣpāyai meṣapuṣpābhyām meṣapuṣpābhyaḥ
Ablativemeṣapuṣpāyāḥ meṣapuṣpābhyām meṣapuṣpābhyaḥ
Genitivemeṣapuṣpāyāḥ meṣapuṣpayoḥ meṣapuṣpāṇām
Locativemeṣapuṣpāyām meṣapuṣpayoḥ meṣapuṣpāsu

Adverb -meṣapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria