Declension table of ?meṣapālaka

Deva

MasculineSingularDualPlural
Nominativemeṣapālakaḥ meṣapālakau meṣapālakāḥ
Vocativemeṣapālaka meṣapālakau meṣapālakāḥ
Accusativemeṣapālakam meṣapālakau meṣapālakān
Instrumentalmeṣapālakena meṣapālakābhyām meṣapālakaiḥ meṣapālakebhiḥ
Dativemeṣapālakāya meṣapālakābhyām meṣapālakebhyaḥ
Ablativemeṣapālakāt meṣapālakābhyām meṣapālakebhyaḥ
Genitivemeṣapālakasya meṣapālakayoḥ meṣapālakānām
Locativemeṣapālake meṣapālakayoḥ meṣapālakeṣu

Compound meṣapālaka -

Adverb -meṣapālakam -meṣapālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria