Declension table of meṣapāla

Deva

MasculineSingularDualPlural
Nominativemeṣapālaḥ meṣapālau meṣapālāḥ
Vocativemeṣapāla meṣapālau meṣapālāḥ
Accusativemeṣapālam meṣapālau meṣapālān
Instrumentalmeṣapālena meṣapālābhyām meṣapālaiḥ meṣapālebhiḥ
Dativemeṣapālāya meṣapālābhyām meṣapālebhyaḥ
Ablativemeṣapālāt meṣapālābhyām meṣapālebhyaḥ
Genitivemeṣapālasya meṣapālayoḥ meṣapālānām
Locativemeṣapāle meṣapālayoḥ meṣapāleṣu

Compound meṣapāla -

Adverb -meṣapālam -meṣapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria