Declension table of ?meṣalocana

Deva

MasculineSingularDualPlural
Nominativemeṣalocanaḥ meṣalocanau meṣalocanāḥ
Vocativemeṣalocana meṣalocanau meṣalocanāḥ
Accusativemeṣalocanam meṣalocanau meṣalocanān
Instrumentalmeṣalocanena meṣalocanābhyām meṣalocanaiḥ meṣalocanebhiḥ
Dativemeṣalocanāya meṣalocanābhyām meṣalocanebhyaḥ
Ablativemeṣalocanāt meṣalocanābhyām meṣalocanebhyaḥ
Genitivemeṣalocanasya meṣalocanayoḥ meṣalocanānām
Locativemeṣalocane meṣalocanayoḥ meṣalocaneṣu

Compound meṣalocana -

Adverb -meṣalocanam -meṣalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria