Declension table of ?meṣaka

Deva

MasculineSingularDualPlural
Nominativemeṣakaḥ meṣakau meṣakāḥ
Vocativemeṣaka meṣakau meṣakāḥ
Accusativemeṣakam meṣakau meṣakān
Instrumentalmeṣakeṇa meṣakābhyām meṣakaiḥ meṣakebhiḥ
Dativemeṣakāya meṣakābhyām meṣakebhyaḥ
Ablativemeṣakāt meṣakābhyām meṣakebhyaḥ
Genitivemeṣakasya meṣakayoḥ meṣakāṇām
Locativemeṣake meṣakayoḥ meṣakeṣu

Compound meṣaka -

Adverb -meṣakam -meṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria