Declension table of ?meṣāsya

Deva

NeuterSingularDualPlural
Nominativemeṣāsyam meṣāsye meṣāsyāni
Vocativemeṣāsya meṣāsye meṣāsyāni
Accusativemeṣāsyam meṣāsye meṣāsyāni
Instrumentalmeṣāsyena meṣāsyābhyām meṣāsyaiḥ
Dativemeṣāsyāya meṣāsyābhyām meṣāsyebhyaḥ
Ablativemeṣāsyāt meṣāsyābhyām meṣāsyebhyaḥ
Genitivemeṣāsyasya meṣāsyayoḥ meṣāsyānām
Locativemeṣāsye meṣāsyayoḥ meṣāsyeṣu

Compound meṣāsya -

Adverb -meṣāsyam -meṣāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria