Declension table of ?meṣānana

Deva

NeuterSingularDualPlural
Nominativemeṣānanam meṣānane meṣānanāni
Vocativemeṣānana meṣānane meṣānanāni
Accusativemeṣānanam meṣānane meṣānanāni
Instrumentalmeṣānanena meṣānanābhyām meṣānanaiḥ
Dativemeṣānanāya meṣānanābhyām meṣānanebhyaḥ
Ablativemeṣānanāt meṣānanābhyām meṣānanebhyaḥ
Genitivemeṣānanasya meṣānanayoḥ meṣānanānām
Locativemeṣānane meṣānanayoḥ meṣānaneṣu

Compound meṣānana -

Adverb -meṣānanam -meṣānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria