Declension table of ?meṣānana

Deva

MasculineSingularDualPlural
Nominativemeṣānanaḥ meṣānanau meṣānanāḥ
Vocativemeṣānana meṣānanau meṣānanāḥ
Accusativemeṣānanam meṣānanau meṣānanān
Instrumentalmeṣānanena meṣānanābhyām meṣānanaiḥ meṣānanebhiḥ
Dativemeṣānanāya meṣānanābhyām meṣānanebhyaḥ
Ablativemeṣānanāt meṣānanābhyām meṣānanebhyaḥ
Genitivemeṣānanasya meṣānanayoḥ meṣānanānām
Locativemeṣānane meṣānanayoḥ meṣānaneṣu

Compound meṣānana -

Adverb -meṣānanam -meṣānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria