Declension table of ?meṣāṇḍa

Deva

MasculineSingularDualPlural
Nominativemeṣāṇḍaḥ meṣāṇḍau meṣāṇḍāḥ
Vocativemeṣāṇḍa meṣāṇḍau meṣāṇḍāḥ
Accusativemeṣāṇḍam meṣāṇḍau meṣāṇḍān
Instrumentalmeṣāṇḍena meṣāṇḍābhyām meṣāṇḍaiḥ meṣāṇḍebhiḥ
Dativemeṣāṇḍāya meṣāṇḍābhyām meṣāṇḍebhyaḥ
Ablativemeṣāṇḍāt meṣāṇḍābhyām meṣāṇḍebhyaḥ
Genitivemeṣāṇḍasya meṣāṇḍayoḥ meṣāṇḍānām
Locativemeṣāṇḍe meṣāṇḍayoḥ meṣāṇḍeṣu

Compound meṣāṇḍa -

Adverb -meṣāṇḍam -meṣāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria