Declension table of meṇṭha

Deva

MasculineSingularDualPlural
Nominativemeṇṭhaḥ meṇṭhau meṇṭhāḥ
Vocativemeṇṭha meṇṭhau meṇṭhāḥ
Accusativemeṇṭham meṇṭhau meṇṭhān
Instrumentalmeṇṭhena meṇṭhābhyām meṇṭhaiḥ meṇṭhebhiḥ
Dativemeṇṭhāya meṇṭhābhyām meṇṭhebhyaḥ
Ablativemeṇṭhāt meṇṭhābhyām meṇṭhebhyaḥ
Genitivemeṇṭhasya meṇṭhayoḥ meṇṭhānām
Locativemeṇṭhe meṇṭhayoḥ meṇṭheṣu

Compound meṇṭha -

Adverb -meṇṭham -meṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria