Declension table of ?meṇḍhra

Deva

MasculineSingularDualPlural
Nominativemeṇḍhraḥ meṇḍhrau meṇḍhrāḥ
Vocativemeṇḍhra meṇḍhrau meṇḍhrāḥ
Accusativemeṇḍhram meṇḍhrau meṇḍhrān
Instrumentalmeṇḍhreṇa meṇḍhrābhyām meṇḍhraiḥ meṇḍhrebhiḥ
Dativemeṇḍhrāya meṇḍhrābhyām meṇḍhrebhyaḥ
Ablativemeṇḍhrāt meṇḍhrābhyām meṇḍhrebhyaḥ
Genitivemeṇḍhrasya meṇḍhrayoḥ meṇḍhrāṇām
Locativemeṇḍhre meṇḍhrayoḥ meṇḍhreṣu

Compound meṇḍhra -

Adverb -meṇḍhram -meṇḍhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria