Declension table of ?meṇḍhaka

Deva

MasculineSingularDualPlural
Nominativemeṇḍhakaḥ meṇḍhakau meṇḍhakāḥ
Vocativemeṇḍhaka meṇḍhakau meṇḍhakāḥ
Accusativemeṇḍhakam meṇḍhakau meṇḍhakān
Instrumentalmeṇḍhakena meṇḍhakābhyām meṇḍhakaiḥ meṇḍhakebhiḥ
Dativemeṇḍhakāya meṇḍhakābhyām meṇḍhakebhyaḥ
Ablativemeṇḍhakāt meṇḍhakābhyām meṇḍhakebhyaḥ
Genitivemeṇḍhakasya meṇḍhakayoḥ meṇḍhakānām
Locativemeṇḍhake meṇḍhakayoḥ meṇḍhakeṣu

Compound meṇḍhaka -

Adverb -meṇḍhakam -meṇḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria