Declension table of ?meṇḍa

Deva

MasculineSingularDualPlural
Nominativemeṇḍaḥ meṇḍau meṇḍāḥ
Vocativemeṇḍa meṇḍau meṇḍāḥ
Accusativemeṇḍam meṇḍau meṇḍān
Instrumentalmeṇḍena meṇḍābhyām meṇḍaiḥ meṇḍebhiḥ
Dativemeṇḍāya meṇḍābhyām meṇḍebhyaḥ
Ablativemeṇḍāt meṇḍābhyām meṇḍebhyaḥ
Genitivemeṇḍasya meṇḍayoḥ meṇḍānām
Locativemeṇḍe meṇḍayoḥ meṇḍeṣu

Compound meṇḍa -

Adverb -meṇḍam -meṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria