Declension table of ?meḍi

Deva

MasculineSingularDualPlural
Nominativemeḍiḥ meḍī meḍayaḥ
Vocativemeḍe meḍī meḍayaḥ
Accusativemeḍim meḍī meḍīn
Instrumentalmeḍinā meḍibhyām meḍibhiḥ
Dativemeḍaye meḍibhyām meḍibhyaḥ
Ablativemeḍeḥ meḍibhyām meḍibhyaḥ
Genitivemeḍeḥ meḍyoḥ meḍīnām
Locativemeḍau meḍyoḥ meḍiṣu

Compound meḍi -

Adverb -meḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria