Declension table of meḍhraśṛṅgī

Deva

FeminineSingularDualPlural
Nominativemeḍhraśṛṅgī meḍhraśṛṅgyau meḍhraśṛṅgyaḥ
Vocativemeḍhraśṛṅgi meḍhraśṛṅgyau meḍhraśṛṅgyaḥ
Accusativemeḍhraśṛṅgīm meḍhraśṛṅgyau meḍhraśṛṅgīḥ
Instrumentalmeḍhraśṛṅgyā meḍhraśṛṅgībhyām meḍhraśṛṅgībhiḥ
Dativemeḍhraśṛṅgyai meḍhraśṛṅgībhyām meḍhraśṛṅgībhyaḥ
Ablativemeḍhraśṛṅgyāḥ meḍhraśṛṅgībhyām meḍhraśṛṅgībhyaḥ
Genitivemeḍhraśṛṅgyāḥ meḍhraśṛṅgyoḥ meḍhraśṛṅgīṇām
Locativemeḍhraśṛṅgyām meḍhraśṛṅgyoḥ meḍhraśṛṅgīṣu

Compound meḍhraśṛṅgi - meḍhraśṛṅgī -

Adverb -meḍhraśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria