Declension table of ?meḍhraroga

Deva

MasculineSingularDualPlural
Nominativemeḍhrarogaḥ meḍhrarogau meḍhrarogāḥ
Vocativemeḍhraroga meḍhrarogau meḍhrarogāḥ
Accusativemeḍhrarogam meḍhrarogau meḍhrarogān
Instrumentalmeḍhrarogeṇa meḍhrarogābhyām meḍhrarogaiḥ meḍhrarogebhiḥ
Dativemeḍhrarogāya meḍhrarogābhyām meḍhrarogebhyaḥ
Ablativemeḍhrarogāt meḍhrarogābhyām meḍhrarogebhyaḥ
Genitivemeḍhrarogasya meḍhrarogayoḥ meḍhrarogāṇām
Locativemeḍhraroge meḍhrarogayoḥ meḍhrarogeṣu

Compound meḍhraroga -

Adverb -meḍhrarogam -meḍhrarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria