Declension table of ?meḍhranigraha

Deva

MasculineSingularDualPlural
Nominativemeḍhranigrahaḥ meḍhranigrahau meḍhranigrahāḥ
Vocativemeḍhranigraha meḍhranigrahau meḍhranigrahāḥ
Accusativemeḍhranigraham meḍhranigrahau meḍhranigrahān
Instrumentalmeḍhranigraheṇa meḍhranigrahābhyām meḍhranigrahaiḥ meḍhranigrahebhiḥ
Dativemeḍhranigrahāya meḍhranigrahābhyām meḍhranigrahebhyaḥ
Ablativemeḍhranigrahāt meḍhranigrahābhyām meḍhranigrahebhyaḥ
Genitivemeḍhranigrahasya meḍhranigrahayoḥ meḍhranigrahāṇām
Locativemeḍhranigrahe meḍhranigrahayoḥ meḍhranigraheṣu

Compound meḍhranigraha -

Adverb -meḍhranigraham -meḍhranigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria