Declension table of meḍhra

Deva

MasculineSingularDualPlural
Nominativemeḍhraḥ meḍhrau meḍhrāḥ
Vocativemeḍhra meḍhrau meḍhrāḥ
Accusativemeḍhram meḍhrau meḍhrān
Instrumentalmeḍhreṇa meḍhrābhyām meḍhraiḥ meḍhrebhiḥ
Dativemeḍhrāya meḍhrābhyām meḍhrebhyaḥ
Ablativemeḍhrāt meḍhrābhyām meḍhrebhyaḥ
Genitivemeḍhrasya meḍhrayoḥ meḍhrāṇām
Locativemeḍhre meḍhrayoḥ meḍhreṣu

Compound meḍhra -

Adverb -meḍhram -meḍhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria