Declension table of meḍhī

Deva

FeminineSingularDualPlural
Nominativemeḍhī meḍhyau meḍhyaḥ
Vocativemeḍhi meḍhyau meḍhyaḥ
Accusativemeḍhīm meḍhyau meḍhīḥ
Instrumentalmeḍhyā meḍhībhyām meḍhībhiḥ
Dativemeḍhyai meḍhībhyām meḍhībhyaḥ
Ablativemeḍhyāḥ meḍhībhyām meḍhībhyaḥ
Genitivemeḍhyāḥ meḍhyoḥ meḍhīnām
Locativemeḍhyām meḍhyoḥ meḍhīṣu

Compound meḍhi - meḍhī -

Adverb -meḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria