Declension table of ?mañjuśrīvihāra

Deva

MasculineSingularDualPlural
Nominativemañjuśrīvihāraḥ mañjuśrīvihārau mañjuśrīvihārāḥ
Vocativemañjuśrīvihāra mañjuśrīvihārau mañjuśrīvihārāḥ
Accusativemañjuśrīvihāram mañjuśrīvihārau mañjuśrīvihārān
Instrumentalmañjuśrīvihāreṇa mañjuśrīvihārābhyām mañjuśrīvihāraiḥ mañjuśrīvihārebhiḥ
Dativemañjuśrīvihārāya mañjuśrīvihārābhyām mañjuśrīvihārebhyaḥ
Ablativemañjuśrīvihārāt mañjuśrīvihārābhyām mañjuśrīvihārebhyaḥ
Genitivemañjuśrīvihārasya mañjuśrīvihārayoḥ mañjuśrīvihārāṇām
Locativemañjuśrīvihāre mañjuśrīvihārayoḥ mañjuśrīvihāreṣu

Compound mañjuśrīvihāra -

Adverb -mañjuśrīvihāram -mañjuśrīvihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria