Declension table of ?mañjuśrīparvata

Deva

MasculineSingularDualPlural
Nominativemañjuśrīparvataḥ mañjuśrīparvatau mañjuśrīparvatāḥ
Vocativemañjuśrīparvata mañjuśrīparvatau mañjuśrīparvatāḥ
Accusativemañjuśrīparvatam mañjuśrīparvatau mañjuśrīparvatān
Instrumentalmañjuśrīparvatena mañjuśrīparvatābhyām mañjuśrīparvataiḥ mañjuśrīparvatebhiḥ
Dativemañjuśrīparvatāya mañjuśrīparvatābhyām mañjuśrīparvatebhyaḥ
Ablativemañjuśrīparvatāt mañjuśrīparvatābhyām mañjuśrīparvatebhyaḥ
Genitivemañjuśrīparvatasya mañjuśrīparvatayoḥ mañjuśrīparvatānām
Locativemañjuśrīparvate mañjuśrīparvatayoḥ mañjuśrīparvateṣu

Compound mañjuśrīparvata -

Adverb -mañjuśrīparvatam -mañjuśrīparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria