Declension table of mañjuśrī

Deva

MasculineSingularDualPlural
Nominativemañjuśrīḥ mañjuśriyau mañjuśriyaḥ
Vocativemañjuśrīḥ mañjuśriyau mañjuśriyaḥ
Accusativemañjuśriyam mañjuśriyau mañjuśriyaḥ
Instrumentalmañjuśriyā mañjuśrībhyām mañjuśrībhiḥ
Dativemañjuśriye mañjuśrībhyām mañjuśrībhyaḥ
Ablativemañjuśriyaḥ mañjuśrībhyām mañjuśrībhyaḥ
Genitivemañjuśriyaḥ mañjuśriyoḥ mañjuśriyām
Locativemañjuśriyi mañjuśriyoḥ mañjuśrīṣu

Compound mañjuśrī -

Adverb -mañjuśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria