Declension table of ?mañjuvacanā

Deva

FeminineSingularDualPlural
Nominativemañjuvacanā mañjuvacane mañjuvacanāḥ
Vocativemañjuvacane mañjuvacane mañjuvacanāḥ
Accusativemañjuvacanām mañjuvacane mañjuvacanāḥ
Instrumentalmañjuvacanayā mañjuvacanābhyām mañjuvacanābhiḥ
Dativemañjuvacanāyai mañjuvacanābhyām mañjuvacanābhyaḥ
Ablativemañjuvacanāyāḥ mañjuvacanābhyām mañjuvacanābhyaḥ
Genitivemañjuvacanāyāḥ mañjuvacanayoḥ mañjuvacanānām
Locativemañjuvacanāyām mañjuvacanayoḥ mañjuvacanāsu

Adverb -mañjuvacanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria