Declension table of ?mañjutarā

Deva

FeminineSingularDualPlural
Nominativemañjutarā mañjutare mañjutarāḥ
Vocativemañjutare mañjutare mañjutarāḥ
Accusativemañjutarām mañjutare mañjutarāḥ
Instrumentalmañjutarayā mañjutarābhyām mañjutarābhiḥ
Dativemañjutarāyai mañjutarābhyām mañjutarābhyaḥ
Ablativemañjutarāyāḥ mañjutarābhyām mañjutarābhyaḥ
Genitivemañjutarāyāḥ mañjutarayoḥ mañjutarāṇām
Locativemañjutarāyām mañjutarayoḥ mañjutarāsu

Adverb -mañjutaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria