Declension table of ?mañjusvara

Deva

NeuterSingularDualPlural
Nominativemañjusvaram mañjusvare mañjusvarāṇi
Vocativemañjusvara mañjusvare mañjusvarāṇi
Accusativemañjusvaram mañjusvare mañjusvarāṇi
Instrumentalmañjusvareṇa mañjusvarābhyām mañjusvaraiḥ
Dativemañjusvarāya mañjusvarābhyām mañjusvarebhyaḥ
Ablativemañjusvarāt mañjusvarābhyām mañjusvarebhyaḥ
Genitivemañjusvarasya mañjusvarayoḥ mañjusvarāṇām
Locativemañjusvare mañjusvarayoḥ mañjusvareṣu

Compound mañjusvara -

Adverb -mañjusvaram -mañjusvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria