Declension table of ?mañjusvanā

Deva

FeminineSingularDualPlural
Nominativemañjusvanā mañjusvane mañjusvanāḥ
Vocativemañjusvane mañjusvane mañjusvanāḥ
Accusativemañjusvanām mañjusvane mañjusvanāḥ
Instrumentalmañjusvanayā mañjusvanābhyām mañjusvanābhiḥ
Dativemañjusvanāyai mañjusvanābhyām mañjusvanābhyaḥ
Ablativemañjusvanāyāḥ mañjusvanābhyām mañjusvanābhyaḥ
Genitivemañjusvanāyāḥ mañjusvanayoḥ mañjusvanānām
Locativemañjusvanāyām mañjusvanayoḥ mañjusvanāsu

Adverb -mañjusvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria