Declension table of ?mañjuprāṇa

Deva

MasculineSingularDualPlural
Nominativemañjuprāṇaḥ mañjuprāṇau mañjuprāṇāḥ
Vocativemañjuprāṇa mañjuprāṇau mañjuprāṇāḥ
Accusativemañjuprāṇam mañjuprāṇau mañjuprāṇān
Instrumentalmañjuprāṇena mañjuprāṇābhyām mañjuprāṇaiḥ mañjuprāṇebhiḥ
Dativemañjuprāṇāya mañjuprāṇābhyām mañjuprāṇebhyaḥ
Ablativemañjuprāṇāt mañjuprāṇābhyām mañjuprāṇebhyaḥ
Genitivemañjuprāṇasya mañjuprāṇayoḥ mañjuprāṇānām
Locativemañjuprāṇe mañjuprāṇayoḥ mañjuprāṇeṣu

Compound mañjuprāṇa -

Adverb -mañjuprāṇam -mañjuprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria