Declension table of ?mañjunāśī

Deva

FeminineSingularDualPlural
Nominativemañjunāśī mañjunāśyau mañjunāśyaḥ
Vocativemañjunāśi mañjunāśyau mañjunāśyaḥ
Accusativemañjunāśīm mañjunāśyau mañjunāśīḥ
Instrumentalmañjunāśyā mañjunāśībhyām mañjunāśībhiḥ
Dativemañjunāśyai mañjunāśībhyām mañjunāśībhyaḥ
Ablativemañjunāśyāḥ mañjunāśībhyām mañjunāśībhyaḥ
Genitivemañjunāśyāḥ mañjunāśyoḥ mañjunāśīnām
Locativemañjunāśyām mañjunāśyoḥ mañjunāśīṣu

Compound mañjunāśi - mañjunāśī -

Adverb -mañjunāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria